インド哲学仏教学

『バガヴァッドギーター』原典訳してみた!その6(Ⅱ・1~11)

2023年03月30日

 
 
 
 6回目は第2章1~11節
 記事一覧はコチラ→『バガヴァッドギーター』原典訳してみた!(第1章~第2章11節まで)
 
 
 

テキスト
 

①sañjaya uvāca /
 taṃ tathā kṛpayāviṣṭam aśrupūrṇākulekṣaṇam /
 viṣīdantam idaṃ vākyam uvāca madhusūdanaḥ // 1 //

②śrībhagavān uvāca /
 kutastvā kaśmalam idaṃ viṣame samupasthitam /
 anāryajuṣṭam asvargyam akīrtikaram arjuna // 2 //
 klaibyaṃ mā sma gamaḥ pārtha naitat tvayy upapadyate /
 kṣudraṃ hṛdayadaurbalyaṃ tyaktvottiṣṭha paraṃtapa // 3 //

③arjuna uvāca /
 kathaṃ bhīṣmam ahaṃ sāṅkhye droṇaṃ ca madhusūdana /
 iṣubhiḥ pratiyotsyāmi pūjārhāv arisūdana // 4 //

④gurūn ahatvā hi mahānubhāvān śreyo bhoktuṃ bhaikṣyam apīha loke /
 hatvārthakāmāṃstu gurūnihaiva bhuñjjīya bhogān rudhirapradigdhān // 5 //

⑤na caitad vidmaḥ kataran no garīyo yad vā jayema yadi vā no jayeyuḥ /
 yān eva hatvā na jijīviṣāmaste'vasthitāḥ pramukhe dhārtarāṣṭrāḥ // 6 //

⑥kārpaṇyadoṣopahatasvabhāvaḥ pṛcchāmi tvāṃ dharmasaṃmūḍhacetāḥ /
 yacchreyaḥ syān niścitaṃ brūhi tanme śiṣyaste'haṃ śādhi māṃ tvāṃ prapannam // 7 //

⑦na hi prapaśyāmi mamāpanudyādyacchokamucchoṣaṇamindriyāṇām /
 avāpya bhūmāvasapatnamṛddhaṃ rājyaṃ surāṇāmapi cādhipatyam // 8 //

⑧sañjaya uvāca /
 evamuktvā hṛṣīkeśaṃ guḍākeśaḥ paraṃtapaḥ /
 na yotsya iti govindamuktvā tūṣṇīṃ babhūva ha // 9 //

⑨tamuvāca hṛṣīkeśaḥ prahasanniva bhārata /
 senayorubhayormadhye viṣīdantamidaṃ vacaḥ // 10 //

⑩śrībhagavān uvāca /
 aśocyānanvaśocastvaṃ prajñāvādāṃśca bhāṣase /
 gatāsūnagatāsūṃśna nānuśocanti paṇḍitāḥ // 11 // …………

 
⑪【翻訳】案

 
サンスクリット読誦(1~11節は00:13~02:52)


 
 
 
 Amazon
 
 JK、インドで常識ぶっ壊される

 
 
 

①sañjaya uvāca /
 taṃ tathā kṛpayāviṣṭam aśrupūrṇākulekṣaṇam /
 viṣīdantam idaṃ vākyam uvāca madhusūdanaḥ // 1

◎sañjaya uvāca /
 ・sañjaya m.Sg.N."サンジャヤ"
 ・uvāca <√vac Pf.Ⅲ.Sg.P."言う"
taṃ tathā kṛpayā-͜ āviṣṭam aśru-pūrṇa-͜ ākula-īkṣaṇam /
 ・tam:tad pron.m.Sg.Ac.
 ・tathā ind."~のように"
 ・kṛpā f.Sg.Ins."悲しみ"
 ・āviṣṭam <√viś P.pass.pt.m.Sg.Ac."沈む、打ちのめされる"
 ・aśru- n."涙"
 ・pūrṇa- "満たす"
 ・ākula- "苦しむ"
 ・īkṣaṇa n.Sg.Ac."目"
◎viṣīdantam idaṃ vākyam uvāca madhu-sūdanaḥ // 1
 ・viṣīdant m.Sg.Ac."嘆く"
 ・idam adv."そこで"
 ・vākya n.Sg.Ac."言葉"
 ・madhu-sūdanaḥ m.Sg.N."マドゥを殺す者"
【訳出】
 サンジャヤは言った。
「このように悲しみに沈み目を涙で満たして嘆く彼に
 マドゥを殺す者はこのような言葉を言った。

②śrībhagavān uvāca /
 kutastvā kaśmalam idaṃ viṣame samupasthitam /
 anāryajuṣṭam asvargyam akīrtikaram arjuna // 2 //
 klaibyaṃ mā sma gamaḥ pārtha naitat tvayy upapadyate /
 kṣudraṃ hṛdayadaurbalyaṃ tyaktvottiṣṭha paraṃtapa // 3 //

◎śrī-bhagavān uvāca /
 ・śrī f.Sg.N."神聖な"
 ・bhagavat m.Sg.N."バガヴァット〔※注〕"
◎kutaḥ ͜ tvā kaśmalam idaṃ viṣame samupasthitam /
 ・kutas ind."どこから"
 ・tvā:tvad pers.pron.Ⅱ.Sg.Ac.
 ・kaśmala n.Sg.N."弱気"
 ・idam pron.n.Sg.N.
 ・viṣama m.Sg.L."危機"
 ・samupasthitam <sam-upa-√sthā P.pass.pt.m.Sg.Ac."近づく"
◎anārya-juṣṭam asvargyam akīrti-karam arjuna // 2
 ・anārya-juṣṭa m.Sg.Ac."貴人にふさわしくない"
 ・asvargya m.Sg.Ac."天界に赴かない"
 ・akīrti-kara m.Sg.Ac."不名誉をもたらす"
 ・arjuna m.Sg.V."アルジュナ"
◎klaibyaṃ mā sma gamaḥ pārtha na ͜ etat tvayi ͜ upapadyate /
 ・klaibya adj.m.Sg.Ac."女々しい、臆病"
 ・mā sma ind."~してはならない"
 ・gama m.Sg.N."陥る"
 ・pārtha m.Sg.N."プルターの子"〔アルジュナ〕
 ・na ind. 否定
 ・etat:etad pron.n.Sg.N.
 ・tvayi:tvad pers.pron.Ⅱ.Sg.L.
 ・upapadyate <upa-√pad Ⅲ.Sg.A."占める、ふさわしい"
◎kṣudraṃ hṛdaya-daurbalyaṃ tyaktvā-͜ uttiṣṭha paraṃtapa // 3
 ・kṣudra adj.m.Sg.N."卑小"
 ・hṛdaya-daurbalya n.Sg.Ac."心の弱い"
 ・tyaktvā <√tyaj Ger."捨てる"
 ・uttiṣṭha <ut-√sthā Impv.Ⅱ.Sg.P."立つ"
 ・paraṃtapa m.Sg.V."敵を悩ませる者"〔アルジュナ〕
【訳出】
聖バガヴァットは言った。
「この危機においてあなたの弱気はどこから近づくのか。
 貴人にふさわしくない、天界に導かず不名誉をもたらせるものを、アルジュナよ。(2)
 臆病に陥ってはならない、プルターの子よ。これはあなたにふさわしくない。
 卑小な心の弱さを捨て立ち上がりなさい、敵を悩ませる者よ。(3)

③arjuna uvāca /
 kathaṃ bhīṣmamahaṃ sāṅkhye droṇaṃ ca madhusūdana /
 iṣubhiḥ pratiyotsyāmi pūjārhāv arisūdana // 4

◎arjuna uvāca /
 ・arjuna m.Sg.N."アルジュナ"
◎kathaṃ bhīṣmam ahaṃ sāṅkhye droṇaṃ ca madhu-sūdana /
 ・kathaṃ ind.”何故”
 ・bhīṣma n.Sg.Ac."ビーシュマ"
 ・ahaṃ:mad pers.pron.Ⅰ.Sg.N.
 ・sāṅkhya m.Sg.L."戦い"
 ・droṇa m.Sg.Ac."ドローナ"
 ・ca comj."そして"
 ・madhu-sūdana m.Sg.V."マドゥを殺す者"〔クリシュナ〕
◎iṣubhiḥ pratiyotsyāmi pūjā-͜ arhau ͜ ari-sūdana // 4
 ・iṣu m.Pl.Ins."矢"
 ・pratiyotsyāmi <prati-√yudh Fut.Ⅰ.Sg.P."戦う"
 ・pūjā-arha m.Du.Ac."尊敬に値する"
 ・ari-sūdana m.Sg.V."敵を駆逐する者"〔クリシュナ〕
【訳出】
アルジュナは言った。
「どうして尊敬に値するビーシュマそしてドローナに、マドゥを殺す者よ、
 矢をもって戦うことができるだろうか、敵を駆逐する者よ。

④gurūn ahatvā hi mahānubhāvān śreyo bhoktuṃ bhaikṣyam apīha loke /
 hatvārthakāmāṃstu gurūnihaiva bhuñjjīya bhogān rudhirapradigdhān // 5

◎gurūn ahatvā hi mahā-͜ anubhāvān śreyaḥ ͜ bhoktuṃ bhaikṣyam api ͜ iha loke /
 ・guru m.Pl.Ac."師"
 ・ahatvā <a-√han Ger."殺さない"
 ・hi ind. 強意
 ・mahā-anubhāva m.Pl.Ac."偉大な長老"
 ・śreya adj.n.Sg.Ac."より良い"
 ・bhoktu n.Sg.Ac."生を楽しむ"
 ・bhaikṣa n.Sg.Ac."物乞い"
 ・api ind. "~さえ"
 ・iha ind. "今ここ"
 ・ loka m.Sg.L."地上、大地"
◎hatvā-͜ artha-kāmān ͜ tu gurūn iha ͜ eva bhuñjjīya bhogān rudhira-pradigdhān // 5
 ・hatvā <√han Ger."殺す"
 ・artha-kāma f.Sg.Ac."有益な"
 ・tu conj."しかし"
 ・eva ind. 強意
 ・bhuñjjīya <√bhuj Opt.Ⅰ.Sg.A."味わう"
 ・bhoga m.Pl.Ac."享楽"
 ・rudhira- n."血"
 ・pradigdha <pra√dih P.pass.pt.m.Pl.Ac."塗る"
【訳出】
 偉大な長老を殺さないことより、今この地上において物乞いになる方が良い。
 だが有益者を殺すことは、血塗られた享楽を受ける。

⑤na caitadvidmaḥ kataranno garīyo yadvā jayema yadi vā no jayeyuḥ /
 yān eva hatvā na jijīviṣāmaste'vasthitāḥ pramukhe dhārtarāṣṭrāḥ // 6

◎na ca͜ etad vidmaḥ kataran naḥ ͜ garīyaḥ ͜ yad vā jayema yadi vā naḥ ͜ jayeyuḥ /
 ・etad:etat pron.n.Sg.Ac.
 ・vidma <√vid Ⅰ.Pl.P."知る"
 ・kataran Interr.n.Sg.N."どちらか"
 ・nas:asmad pres.pron.Ⅰ。Pl.G.
 ・garīya adj.m.Sg.N."より良い"
 ・yad correl.
 ・vā ~ yadi vā "~か、また~"
 ・jayema <√ji Opt.Ⅰ。Pl.P."制する"
 ・jayeyuḥ <√ji Opt.Ⅲ.Pl.P.
◎yān eva hatvā na jijīviṣāmaḥ ͜ te͜ avasthitāḥ pramukhe dhārtarāṣṭrāḥ // 6
 ・yān:yad rel.
 ・eva ind. 強意
 ・hatvā <√han Ger."殺す"
 ・jijīviṣāma <√jīv Pres.Des.Ⅰ.Pl.P."生きる"
 ・te:tad pron.m.Pl.N.
 ・avasthitāḥ <ava-√sthā P.pass.pt.m.Pl.N."~し続ける"
 ・pramukha adj.m.Sg.L."眼前の"
 ・dhārtarāṣṭra m.Pl.N.
【訳出】
 私たちが制するべきか彼らが制するべきか分からない。
 彼らを殺して私は生きていたくない。眼前に立ち並ぶドリタラーシュトラの息子たちを。

⑥kārpaṇyadoṣopahatasvabhāvaḥ pṛcchāmi tvāṃ dharmasaṃmūḍhacetāḥ /
 yacchreyaḥ syān niścitaṃ brūhi tanme śiṣyaste'haṃ śādhi māṃ tvāṃ prapannam // 7

◎kārpaṇya-doṣa-͜ upahata-svabhāvaḥ pṛcchāmi tvāṃ dharma-saṃmūḍha-cetāḥ /
 ・kārpaṇya- n."弱さ"
 ・doṣa- m."欠陥、不安"
 ・upahata- <upa-√han P.pass.pt.m."傷つけられた"
 ・svabhāva m.Sg.N."本性"
 ・pṛcchāmi <√pracch Ⅰ.Sg.P."問う"
 ・tvāṃ:tvad pres.pron.Ⅱ.Sg.Ac.
 ・dharma- m."法、ダルマ"
 ・saṃmūḍha- m."惑う"
 ・ceta n.Sg.N."心"
◎yat ͜ śreyaḥ syāt ͜ niścitaṃ brūhi tat ͜ me śiṣyaḥ ͜ te ͜ ahaṃ śādhi māṃ tvāṃ prapannam // 7
 ・yat:yad rel.n.Sg.Ac.
 ・śrī adj.n.Sg.Ac."よりよい"
 ・syāt <√as Opt.Ⅲ.Sg.P."ある"
 ・niścitam ind."自信をもって"
 ・brūhi <√brū Impv.Ⅱ.Sg.P>"言う"
 ・tat:tad correl.
 ・me:mad pres.pron.Ⅰ.Sg.D.
 ・śiṣya m.Sg.N."弟子"
 ・te:tvad pres.pron.ⅡSg.D.
 ・ahaṃ:mad pres.pron.Ⅰ.Sg.N.
 ・śādhi <√śās Impv.Ⅱ.Sg.P."示す"
 ・māṃ:mad pres.pron.Ⅰ.Sg.Ac.
 ・prapannam <pra-√pad P.pass.pt.m.Sg.Ac."寄りつく"
【訳出】
 弱さと不安に本性を傷つけられて、ダルマに混乱している私はあなたに問う。
 どちらがより良いか、はっきりと言いなさい。あなたに額づく弟子である私に示しなさい。

⑦na hi prapaśyāmi mamāpanudyād yacchokamucchoṣaṇamindriyāṇām /
 avāpya bhūmāvasapatnamṛddhaṃ rājyaṃ surāṇāmapi cādhipatyam // 8 //

◎na hi prapaśyāmi mama ͜ apanudyāt ͜ yat ͜ śhokam ucchoṣaṇam indriyāṇām /
 ・na ind. 否定
 ・hi ind."なぜなら"
 ・prapaśyāmi <pra-√dṛś Ⅰ,.Sg.P."見る"
 ・mama:dam pres.pron.Ⅰ.Sg.G.
 ・apanudyāt <apa-√nud Ⅲ.Sg.P."追い払う"
 ・yat:yad rel.
 ・śhoka m.Sg.Ac."悲嘆"
 ・ucchoṣaṇa m.Sg.Ac."干上がる"
 ・indriyāṇa m.Pl.G."感官"
◎avāpya bhūmau ͜ asapatnam ṛddhaṃ rājyaṃ surāṇām api ca ͜ ādhipatyam // 8
 ・avāpya ind."達する"
 ・bhūmi m.Sg.L."地上"
 ・asapatna m.Sg.Ab."無敵の"
 ・ṛddha m.Sg.Ac."繁栄"
 ・rājya m.Sg.Ac."王国"
 ・sura m.Pl.G."神に対し"
 ・api ind."~さえも"
 ・ādhipatya n.Sg.Ac."支配権"
【訳出】
 なぜなら私は諸感官を干上がらせた悲嘆を追い払うものを知らない。
 この世で無敵の繁栄する王国、神々のような支配権を得たとしても」

⑧sañjaya uvāca /
 evamuktvā hṛṣīkeśaṃ guḍākeśaḥ paraṃtapaḥ /
 na yotsya iti govindamuktvā tūṣṇīṃ babhūva ha // 9 //

◎sañjaya uvāca /
◎evam uktvā hṛṣīkeśaṃ guḍākeśaḥ paraṃtapaḥ /
 ・evam ind.""したがって
 ・uktvā <√vac Ger."言う"
 ・hṛṣīkeśa m.Sg.Ac."全能者"〔クリシュナ〕
 ・guḍākeśa m.Sg.N."勇士アルジュナ"
 ・paraṃtapa m.Sg.N."敵を懲らしめる者"〔アルジュナ〕
◎na yotsye ͜ iti govindam uktvā tūṣṇīṃ babhūva ha // 9
 ・yotsye <√yudh Fut.Ⅰ.Sg.A."戦う"
 ・iti ind."~と"
 ・govinda m.Sg.Ac."五感に喜びを与える者"〔クリシュナ〕
 ・tūṣṇīṃ ind."静かに"
 ・babhūva <√bhū Pf.Ⅲ.Sg.P."~なる"
 ・ha ind. 強意
【訳出】
 サンジャヤは言った。
「勇士アルジュナはそう言うと、クリシュナに『戦わない』と言って沈黙した。

⑨tamuvāca hṛṣīkeśaḥ prahasanniva bhārata /
 senayorubhayormadhye viṣīdantamidaṃ vacaḥ // 10 //

◎tam uvāca hṛṣīkeśaḥ prahasan ͜ iva bhārata /
 ・tam:tad pron.Ⅲ.Sg.N.
 ・uvāca <√vac Pf.Ⅲ.Sg.P."言う"
 ・hṛṣīkeśa m.Sg.N."感官の達人"〔クリシュナ〕
 ・prahasan <pra-√has Pres.pt.m.Sg.N."微笑む"
 ・iva ind."~のように"
 ・bhārata m.Sg.V."バラタの子孫"〔ドリタラーシュトラ〕
◎senayoḥ ͜ ubhayoḥ ͜ madhye viṣīdantam idaṃ vacaḥ // 10
 ・senā f.Du.G."軍隊"
 ・ubha m.Du.G."両方の"
 ・madhya m.Du.L."間"
 ・viṣīdantam <vi-√sad Pres.pt."沈み込む"
 ・idaṃ pron.Sg.Ac.
 ・vaca n.Sg.Ac.
【訳出】
 バラタの子孫よ、感官の達人は両軍の間で沈み込むアルジュナに
 このような言葉を言った。

⑩śrībhagavān uvāca /
 aśocyānanvaśocastvaṃ prajñāvādāṃśca bhāṣase /
 gatāsūnagatāsūṃśca nānuśocanti paṇḍitāḥ // 11 //

◎śrī-bhagavān uvāca /
◎aśocyān anvaśocaḥ ͜ tvaṃ prajñā-vādān͜ ca bhāṣase /
 ・aśocya m.Pl.Ac."嘆くに値しない"
 ・anvaśoca m.Sg.N."嘆く"
 ・tvam:tvad pres.pron.Ⅱ.Sg.N.
 ・prajñā-vāda m.Pl.Ac."思慮深い言葉"
 ・bhāṣase <√bhās Ⅱ.Sg.A."言う"
◎gatāsūn-agatāsūn͜ ca na ͜ anuśocanti paṇḍitāḥ // 11
 ・gatāsu(=gata-āsu) m.Pl.Ac."死者"
 ・agatāsu(=agata-āsu) m.Pl.Ac."生者"
 ・anuśocanti <anu-√śuc Ⅲ.Pl.P."嘆く"
 ・paṇḍita m.Pl.N."賢者"
【訳出】
 聖バガヴァッドは言った。
「あなたは思慮深い言葉で嘆くに値しない者たちを嘆いた。
 賢者は死者にも生者にも嘆かない」……

【翻訳】案

 サンジャヤは語った。
 悲しみに満ち、涙で目を曇らせ打ち沈むアルジュナに
 クリシュナはこのように告げました。(1)
「難事に直面した今、あなたはなぜ嘆いているというのか?
 そんな弱気では神にも見放されてしまう。(2)
 あなたらしくない。勇気を振り絞って立ち上がりなさい。」(3)
 アルジュナは答えた。
「クリシュナよ、尊敬して止まない方々にどうして矢を向けることができるだろうか?(4)
 彼らを殺すくらいなら身をやつした方がいい。
 仮に彼らが迷妄していたとしても、彼らを殺せば私は呪われるだろう。(5)
 どうすべきなのか。私は彼らを殺してまで生きながらえたいとは思わない。(6)
 教えてくれ、今自分はどうすべきなのかを。(7)
 苦しい。この苦しみをどう乗り越えればいいというのか!」(8)
 そうするとアルジュナは「私は戦わない」と言って塞ぎ込んでしまいました。(9)
 クリシュナは、そんな悲嘆に暮れるアルジュナに向かいこのように言いました。(10)
「アルジュナ、今あなたの言ったことは単なる偽善だ。
 本当に智慧のある者は、そのような嘆きを口にはしません」(11)
 …………

 
 ≪【ヒンドゥー教の聖典】『バガヴァッドギータ―』原典訳してみた!(第1章~第2章11節まで) 終わり ≫
 

-インド哲学仏教学
-,